Declension table of ?jayamati

Deva

MasculineSingularDualPlural
Nominativejayamatiḥ jayamatī jayamatayaḥ
Vocativejayamate jayamatī jayamatayaḥ
Accusativejayamatim jayamatī jayamatīn
Instrumentaljayamatinā jayamatibhyām jayamatibhiḥ
Dativejayamataye jayamatibhyām jayamatibhyaḥ
Ablativejayamateḥ jayamatibhyām jayamatibhyaḥ
Genitivejayamateḥ jayamatyoḥ jayamatīnām
Locativejayamatau jayamatyoḥ jayamatiṣu

Compound jayamati -

Adverb -jayamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria