Declension table of ?jayakārin

Deva

NeuterSingularDualPlural
Nominativejayakāri jayakāriṇī jayakārīṇi
Vocativejayakārin jayakāri jayakāriṇī jayakārīṇi
Accusativejayakāri jayakāriṇī jayakārīṇi
Instrumentaljayakāriṇā jayakāribhyām jayakāribhiḥ
Dativejayakāriṇe jayakāribhyām jayakāribhyaḥ
Ablativejayakāriṇaḥ jayakāribhyām jayakāribhyaḥ
Genitivejayakāriṇaḥ jayakāriṇoḥ jayakāriṇām
Locativejayakāriṇi jayakāriṇoḥ jayakāriṣu

Compound jayakāri -

Adverb -jayakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria