Declension table of ?jayakāṅkṣin

Deva

NeuterSingularDualPlural
Nominativejayakāṅkṣi jayakāṅkṣiṇī jayakāṅkṣīṇi
Vocativejayakāṅkṣin jayakāṅkṣi jayakāṅkṣiṇī jayakāṅkṣīṇi
Accusativejayakāṅkṣi jayakāṅkṣiṇī jayakāṅkṣīṇi
Instrumentaljayakāṅkṣiṇā jayakāṅkṣibhyām jayakāṅkṣibhiḥ
Dativejayakāṅkṣiṇe jayakāṅkṣibhyām jayakāṅkṣibhyaḥ
Ablativejayakāṅkṣiṇaḥ jayakāṅkṣibhyām jayakāṅkṣibhyaḥ
Genitivejayakāṅkṣiṇaḥ jayakāṅkṣiṇoḥ jayakāṅkṣiṇām
Locativejayakāṅkṣiṇi jayakāṅkṣiṇoḥ jayakāṅkṣiṣu

Compound jayakāṅkṣi -

Adverb -jayakāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria