Declension table of ?jayaghoṣaṇa

Deva

NeuterSingularDualPlural
Nominativejayaghoṣaṇam jayaghoṣaṇe jayaghoṣaṇāni
Vocativejayaghoṣaṇa jayaghoṣaṇe jayaghoṣaṇāni
Accusativejayaghoṣaṇam jayaghoṣaṇe jayaghoṣaṇāni
Instrumentaljayaghoṣaṇena jayaghoṣaṇābhyām jayaghoṣaṇaiḥ
Dativejayaghoṣaṇāya jayaghoṣaṇābhyām jayaghoṣaṇebhyaḥ
Ablativejayaghoṣaṇāt jayaghoṣaṇābhyām jayaghoṣaṇebhyaḥ
Genitivejayaghoṣaṇasya jayaghoṣaṇayoḥ jayaghoṣaṇānām
Locativejayaghoṣaṇe jayaghoṣaṇayoḥ jayaghoṣaṇeṣu

Compound jayaghoṣaṇa -

Adverb -jayaghoṣaṇam -jayaghoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria