Declension table of ?jayaghaṇṭā

Deva

FeminineSingularDualPlural
Nominativejayaghaṇṭā jayaghaṇṭe jayaghaṇṭāḥ
Vocativejayaghaṇṭe jayaghaṇṭe jayaghaṇṭāḥ
Accusativejayaghaṇṭām jayaghaṇṭe jayaghaṇṭāḥ
Instrumentaljayaghaṇṭayā jayaghaṇṭābhyām jayaghaṇṭābhiḥ
Dativejayaghaṇṭāyai jayaghaṇṭābhyām jayaghaṇṭābhyaḥ
Ablativejayaghaṇṭāyāḥ jayaghaṇṭābhyām jayaghaṇṭābhyaḥ
Genitivejayaghaṇṭāyāḥ jayaghaṇṭayoḥ jayaghaṇṭānām
Locativejayaghaṇṭāyām jayaghaṇṭayoḥ jayaghaṇṭāsu

Adverb -jayaghaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria