Declension table of ?jayadhvani

Deva

MasculineSingularDualPlural
Nominativejayadhvaniḥ jayadhvanī jayadhvanayaḥ
Vocativejayadhvane jayadhvanī jayadhvanayaḥ
Accusativejayadhvanim jayadhvanī jayadhvanīn
Instrumentaljayadhvaninā jayadhvanibhyām jayadhvanibhiḥ
Dativejayadhvanaye jayadhvanibhyām jayadhvanibhyaḥ
Ablativejayadhvaneḥ jayadhvanibhyām jayadhvanibhyaḥ
Genitivejayadhvaneḥ jayadhvanyoḥ jayadhvanīnām
Locativejayadhvanau jayadhvanyoḥ jayadhvaniṣu

Compound jayadhvani -

Adverb -jayadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria