Declension table of jayadhvaja

Deva

MasculineSingularDualPlural
Nominativejayadhvajaḥ jayadhvajau jayadhvajāḥ
Vocativejayadhvaja jayadhvajau jayadhvajāḥ
Accusativejayadhvajam jayadhvajau jayadhvajān
Instrumentaljayadhvajena jayadhvajābhyām jayadhvajaiḥ jayadhvajebhiḥ
Dativejayadhvajāya jayadhvajābhyām jayadhvajebhyaḥ
Ablativejayadhvajāt jayadhvajābhyām jayadhvajebhyaḥ
Genitivejayadhvajasya jayadhvajayoḥ jayadhvajānām
Locativejayadhvaje jayadhvajayoḥ jayadhvajeṣu

Compound jayadhvaja -

Adverb -jayadhvajam -jayadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria