Declension table of ?jayada

Deva

NeuterSingularDualPlural
Nominativejayadam jayade jayadāni
Vocativejayada jayade jayadāni
Accusativejayadam jayade jayadāni
Instrumentaljayadena jayadābhyām jayadaiḥ
Dativejayadāya jayadābhyām jayadebhyaḥ
Ablativejayadāt jayadābhyām jayadebhyaḥ
Genitivejayadasya jayadayoḥ jayadānām
Locativejayade jayadayoḥ jayadeṣu

Compound jayada -

Adverb -jayadam -jayadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria