Declension table of ?jayāśva

Deva

MasculineSingularDualPlural
Nominativejayāśvaḥ jayāśvau jayāśvāḥ
Vocativejayāśva jayāśvau jayāśvāḥ
Accusativejayāśvam jayāśvau jayāśvān
Instrumentaljayāśvena jayāśvābhyām jayāśvaiḥ jayāśvebhiḥ
Dativejayāśvāya jayāśvābhyām jayāśvebhyaḥ
Ablativejayāśvāt jayāśvābhyām jayāśvebhyaḥ
Genitivejayāśvasya jayāśvayoḥ jayāśvānām
Locativejayāśve jayāśvayoḥ jayāśveṣu

Compound jayāśva -

Adverb -jayāśvam -jayāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria