Declension table of ?javādhika

Deva

NeuterSingularDualPlural
Nominativejavādhikam javādhike javādhikāni
Vocativejavādhika javādhike javādhikāni
Accusativejavādhikam javādhike javādhikāni
Instrumentaljavādhikena javādhikābhyām javādhikaiḥ
Dativejavādhikāya javādhikābhyām javādhikebhyaḥ
Ablativejavādhikāt javādhikābhyām javādhikebhyaḥ
Genitivejavādhikasya javādhikayoḥ javādhikānām
Locativejavādhike javādhikayoḥ javādhikeṣu

Compound javādhika -

Adverb -javādhikam -javādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria