Declension table of ?jatūkarṇa

Deva

MasculineSingularDualPlural
Nominativejatūkarṇaḥ jatūkarṇau jatūkarṇāḥ
Vocativejatūkarṇa jatūkarṇau jatūkarṇāḥ
Accusativejatūkarṇam jatūkarṇau jatūkarṇān
Instrumentaljatūkarṇena jatūkarṇābhyām jatūkarṇaiḥ jatūkarṇebhiḥ
Dativejatūkarṇāya jatūkarṇābhyām jatūkarṇebhyaḥ
Ablativejatūkarṇāt jatūkarṇābhyām jatūkarṇebhyaḥ
Genitivejatūkarṇasya jatūkarṇayoḥ jatūkarṇānām
Locativejatūkarṇe jatūkarṇayoḥ jatūkarṇeṣu

Compound jatūkarṇa -

Adverb -jatūkarṇam -jatūkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria