Declension table of ?jatū

Deva

FeminineSingularDualPlural
Nominativejatūḥ jatvau jatvaḥ
Vocativejatu jatvau jatvaḥ
Accusativejatūm jatvau jatūḥ
Instrumentaljatvā jatūbhyām jatūbhiḥ
Dativejatvai jatūbhyām jatūbhyaḥ
Ablativejatvāḥ jatūbhyām jatūbhyaḥ
Genitivejatvāḥ jatvoḥ jatūnām
Locativejatvām jatvoḥ jatūṣu

Compound jatu - jatū -

Adverb -jatu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria