Declension table of ?jatumaṇi

Deva

MasculineSingularDualPlural
Nominativejatumaṇiḥ jatumaṇī jatumaṇayaḥ
Vocativejatumaṇe jatumaṇī jatumaṇayaḥ
Accusativejatumaṇim jatumaṇī jatumaṇīn
Instrumentaljatumaṇinā jatumaṇibhyām jatumaṇibhiḥ
Dativejatumaṇaye jatumaṇibhyām jatumaṇibhyaḥ
Ablativejatumaṇeḥ jatumaṇibhyām jatumaṇibhyaḥ
Genitivejatumaṇeḥ jatumaṇyoḥ jatumaṇīnām
Locativejatumaṇau jatumaṇyoḥ jatumaṇiṣu

Compound jatumaṇi -

Adverb -jatumaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria