Declension table of jatugṛha

Deva

NeuterSingularDualPlural
Nominativejatugṛham jatugṛhe jatugṛhāṇi
Vocativejatugṛha jatugṛhe jatugṛhāṇi
Accusativejatugṛham jatugṛhe jatugṛhāṇi
Instrumentaljatugṛheṇa jatugṛhābhyām jatugṛhaiḥ
Dativejatugṛhāya jatugṛhābhyām jatugṛhebhyaḥ
Ablativejatugṛhāt jatugṛhābhyām jatugṛhebhyaḥ
Genitivejatugṛhasya jatugṛhayoḥ jatugṛhāṇām
Locativejatugṛhe jatugṛhayoḥ jatugṛheṣu

Compound jatugṛha -

Adverb -jatugṛham -jatugṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria