Declension table of ?jasvan

Deva

NeuterSingularDualPlural
Nominativejasva jasvnī jasvanī jasvāni
Vocativejasvan jasva jasvnī jasvanī jasvāni
Accusativejasva jasvnī jasvanī jasvāni
Instrumentaljasvanā jasvabhyām jasvabhiḥ
Dativejasvane jasvabhyām jasvabhyaḥ
Ablativejasvanaḥ jasvabhyām jasvabhyaḥ
Genitivejasvanaḥ jasvanoḥ jasvanām
Locativejasvani jasvanoḥ jasvasu

Compound jasva -

Adverb -jasva -jasvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria