Declension table of ?jarbhari

Deva

MasculineSingularDualPlural
Nominativejarbhariḥ jarbharī jarbharayaḥ
Vocativejarbhare jarbharī jarbharayaḥ
Accusativejarbharim jarbharī jarbharīn
Instrumentaljarbhariṇā jarbharibhyām jarbharibhiḥ
Dativejarbharaye jarbharibhyām jarbharibhyaḥ
Ablativejarbhareḥ jarbharibhyām jarbharibhyaḥ
Genitivejarbhareḥ jarbharyoḥ jarbharīṇām
Locativejarbharau jarbharyoḥ jarbhariṣu

Compound jarbhari -

Adverb -jarbhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria