Declension table of ?jaradgavavīthi

Deva

FeminineSingularDualPlural
Nominativejaradgavavīthiḥ jaradgavavīthī jaradgavavīthayaḥ
Vocativejaradgavavīthe jaradgavavīthī jaradgavavīthayaḥ
Accusativejaradgavavīthim jaradgavavīthī jaradgavavīthīḥ
Instrumentaljaradgavavīthyā jaradgavavīthibhyām jaradgavavīthibhiḥ
Dativejaradgavavīthyai jaradgavavīthaye jaradgavavīthibhyām jaradgavavīthibhyaḥ
Ablativejaradgavavīthyāḥ jaradgavavītheḥ jaradgavavīthibhyām jaradgavavīthibhyaḥ
Genitivejaradgavavīthyāḥ jaradgavavītheḥ jaradgavavīthyoḥ jaradgavavīthīnām
Locativejaradgavavīthyām jaradgavavīthau jaradgavavīthyoḥ jaradgavavīthiṣu

Compound jaradgavavīthi -

Adverb -jaradgavavīthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria