Declension table of ?jaradaṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativejaradaṣṭi_ā jaradaṣṭi_e jaradaṣṭi_āḥ
Vocativejaradaṣṭi_e jaradaṣṭi_e jaradaṣṭi_āḥ
Accusativejaradaṣṭi_ām jaradaṣṭi_e jaradaṣṭi_āḥ
Instrumentaljaradaṣṭi_ayā jaradaṣṭi_ābhyām jaradaṣṭi_ābhiḥ
Dativejaradaṣṭi_āyai jaradaṣṭi_ābhyām jaradaṣṭi_ābhyaḥ
Ablativejaradaṣṭi_āyāḥ jaradaṣṭi_ābhyām jaradaṣṭi_ābhyaḥ
Genitivejaradaṣṭi_āyāḥ jaradaṣṭi_ayoḥ jaradaṣṭi_ānām
Locativejaradaṣṭi_āyām jaradaṣṭi_ayoḥ jaradaṣṭi_āsu

Adverb -jaradaṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria