Declension table of ?jarāyuka

Deva

NeuterSingularDualPlural
Nominativejarāyukam jarāyuke jarāyukāṇi
Vocativejarāyuka jarāyuke jarāyukāṇi
Accusativejarāyukam jarāyuke jarāyukāṇi
Instrumentaljarāyukeṇa jarāyukābhyām jarāyukaiḥ
Dativejarāyukāya jarāyukābhyām jarāyukebhyaḥ
Ablativejarāyukāt jarāyukābhyām jarāyukebhyaḥ
Genitivejarāyukasya jarāyukayoḥ jarāyukāṇām
Locativejarāyuke jarāyukayoḥ jarāyukeṣu

Compound jarāyuka -

Adverb -jarāyukam -jarāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria