Declension table of jarāyuja

Deva

NeuterSingularDualPlural
Nominativejarāyujam jarāyuje jarāyujāni
Vocativejarāyuja jarāyuje jarāyujāni
Accusativejarāyujam jarāyuje jarāyujāni
Instrumentaljarāyujena jarāyujābhyām jarāyujaiḥ
Dativejarāyujāya jarāyujābhyām jarāyujebhyaḥ
Ablativejarāyujāt jarāyujābhyām jarāyujebhyaḥ
Genitivejarāyujasya jarāyujayoḥ jarāyujānām
Locativejarāyuje jarāyujayoḥ jarāyujeṣu

Compound jarāyuja -

Adverb -jarāyujam -jarāyujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria