Declension table of ?jaraṭhitā

Deva

FeminineSingularDualPlural
Nominativejaraṭhitā jaraṭhite jaraṭhitāḥ
Vocativejaraṭhite jaraṭhite jaraṭhitāḥ
Accusativejaraṭhitām jaraṭhite jaraṭhitāḥ
Instrumentaljaraṭhitayā jaraṭhitābhyām jaraṭhitābhiḥ
Dativejaraṭhitāyai jaraṭhitābhyām jaraṭhitābhyaḥ
Ablativejaraṭhitāyāḥ jaraṭhitābhyām jaraṭhitābhyaḥ
Genitivejaraṭhitāyāḥ jaraṭhitayoḥ jaraṭhitānām
Locativejaraṭhitāyām jaraṭhitayoḥ jaraṭhitāsu

Adverb -jaraṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria