Declension table of ?japākusumasannibha

Deva

MasculineSingularDualPlural
Nominativejapākusumasannibhaḥ japākusumasannibhau japākusumasannibhāḥ
Vocativejapākusumasannibha japākusumasannibhau japākusumasannibhāḥ
Accusativejapākusumasannibham japākusumasannibhau japākusumasannibhān
Instrumentaljapākusumasannibhena japākusumasannibhābhyām japākusumasannibhaiḥ japākusumasannibhebhiḥ
Dativejapākusumasannibhāya japākusumasannibhābhyām japākusumasannibhebhyaḥ
Ablativejapākusumasannibhāt japākusumasannibhābhyām japākusumasannibhebhyaḥ
Genitivejapākusumasannibhasya japākusumasannibhayoḥ japākusumasannibhānām
Locativejapākusumasannibhe japākusumasannibhayoḥ japākusumasannibheṣu

Compound japākusumasannibha -

Adverb -japākusumasannibham -japākusumasannibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria