Declension table of ?janyīya

Deva

NeuterSingularDualPlural
Nominativejanyīyam janyīye janyīyāni
Vocativejanyīya janyīye janyīyāni
Accusativejanyīyam janyīye janyīyāni
Instrumentaljanyīyena janyīyābhyām janyīyaiḥ
Dativejanyīyāya janyīyābhyām janyīyebhyaḥ
Ablativejanyīyāt janyīyābhyām janyīyebhyaḥ
Genitivejanyīyasya janyīyayoḥ janyīyānām
Locativejanyīye janyīyayoḥ janyīyeṣu

Compound janyīya -

Adverb -janyīyam -janyīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria