Declension table of ?jantuphala

Deva

MasculineSingularDualPlural
Nominativejantuphalaḥ jantuphalau jantuphalāḥ
Vocativejantuphala jantuphalau jantuphalāḥ
Accusativejantuphalam jantuphalau jantuphalān
Instrumentaljantuphalena jantuphalābhyām jantuphalaiḥ jantuphalebhiḥ
Dativejantuphalāya jantuphalābhyām jantuphalebhyaḥ
Ablativejantuphalāt jantuphalābhyām jantuphalebhyaḥ
Genitivejantuphalasya jantuphalayoḥ jantuphalānām
Locativejantuphale jantuphalayoḥ jantuphaleṣu

Compound jantuphala -

Adverb -jantuphalam -jantuphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria