Declension table of ?jantumatā

Deva

FeminineSingularDualPlural
Nominativejantumatā jantumate jantumatāḥ
Vocativejantumate jantumate jantumatāḥ
Accusativejantumatām jantumate jantumatāḥ
Instrumentaljantumatayā jantumatābhyām jantumatābhiḥ
Dativejantumatāyai jantumatābhyām jantumatābhyaḥ
Ablativejantumatāyāḥ jantumatābhyām jantumatābhyaḥ
Genitivejantumatāyāḥ jantumatayoḥ jantumatānām
Locativejantumatāyām jantumatayoḥ jantumatāsu

Adverb -jantumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria