Declension table of ?jantughna

Deva

NeuterSingularDualPlural
Nominativejantughnam jantughne jantughnāni
Vocativejantughna jantughne jantughnāni
Accusativejantughnam jantughne jantughnāni
Instrumentaljantughnena jantughnābhyām jantughnaiḥ
Dativejantughnāya jantughnābhyām jantughnebhyaḥ
Ablativejantughnāt jantughnābhyām jantughnebhyaḥ
Genitivejantughnasya jantughnayoḥ jantughnānām
Locativejantughne jantughnayoḥ jantughneṣu

Compound jantughna -

Adverb -jantughnam -jantughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria