Declension table of ?janmeśa

Deva

MasculineSingularDualPlural
Nominativejanmeśaḥ janmeśau janmeśāḥ
Vocativejanmeśa janmeśau janmeśāḥ
Accusativejanmeśam janmeśau janmeśān
Instrumentaljanmeśena janmeśābhyām janmeśaiḥ janmeśebhiḥ
Dativejanmeśāya janmeśābhyām janmeśebhyaḥ
Ablativejanmeśāt janmeśābhyām janmeśebhyaḥ
Genitivejanmeśasya janmeśayoḥ janmeśānām
Locativejanmeśe janmeśayoḥ janmeśeṣu

Compound janmeśa -

Adverb -janmeśam -janmeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria