Declension table of ?janmavat

Deva

MasculineSingularDualPlural
Nominativejanmavān janmavantau janmavantaḥ
Vocativejanmavan janmavantau janmavantaḥ
Accusativejanmavantam janmavantau janmavataḥ
Instrumentaljanmavatā janmavadbhyām janmavadbhiḥ
Dativejanmavate janmavadbhyām janmavadbhyaḥ
Ablativejanmavataḥ janmavadbhyām janmavadbhyaḥ
Genitivejanmavataḥ janmavatoḥ janmavatām
Locativejanmavati janmavatoḥ janmavatsu

Compound janmavat -

Adverb -janmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria