Declension table of ?janmarogiṇī

Deva

FeminineSingularDualPlural
Nominativejanmarogiṇī janmarogiṇyau janmarogiṇyaḥ
Vocativejanmarogiṇi janmarogiṇyau janmarogiṇyaḥ
Accusativejanmarogiṇīm janmarogiṇyau janmarogiṇīḥ
Instrumentaljanmarogiṇyā janmarogiṇībhyām janmarogiṇībhiḥ
Dativejanmarogiṇyai janmarogiṇībhyām janmarogiṇībhyaḥ
Ablativejanmarogiṇyāḥ janmarogiṇībhyām janmarogiṇībhyaḥ
Genitivejanmarogiṇyāḥ janmarogiṇyoḥ janmarogiṇīnām
Locativejanmarogiṇyām janmarogiṇyoḥ janmarogiṇīṣu

Compound janmarogiṇi - janmarogiṇī -

Adverb -janmarogiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria