Declension table of ?janmapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativejanmapratiṣṭhā janmapratiṣṭhe janmapratiṣṭhāḥ
Vocativejanmapratiṣṭhe janmapratiṣṭhe janmapratiṣṭhāḥ
Accusativejanmapratiṣṭhām janmapratiṣṭhe janmapratiṣṭhāḥ
Instrumentaljanmapratiṣṭhayā janmapratiṣṭhābhyām janmapratiṣṭhābhiḥ
Dativejanmapratiṣṭhāyai janmapratiṣṭhābhyām janmapratiṣṭhābhyaḥ
Ablativejanmapratiṣṭhāyāḥ janmapratiṣṭhābhyām janmapratiṣṭhābhyaḥ
Genitivejanmapratiṣṭhāyāḥ janmapratiṣṭhayoḥ janmapratiṣṭhānām
Locativejanmapratiṣṭhāyām janmapratiṣṭhayoḥ janmapratiṣṭhāsu

Adverb -janmapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria