Declension table of ?janmapradīpa

Deva

MasculineSingularDualPlural
Nominativejanmapradīpaḥ janmapradīpau janmapradīpāḥ
Vocativejanmapradīpa janmapradīpau janmapradīpāḥ
Accusativejanmapradīpam janmapradīpau janmapradīpān
Instrumentaljanmapradīpena janmapradīpābhyām janmapradīpaiḥ janmapradīpebhiḥ
Dativejanmapradīpāya janmapradīpābhyām janmapradīpebhyaḥ
Ablativejanmapradīpāt janmapradīpābhyām janmapradīpebhyaḥ
Genitivejanmapradīpasya janmapradīpayoḥ janmapradīpānām
Locativejanmapradīpe janmapradīpayoḥ janmapradīpeṣu

Compound janmapradīpa -

Adverb -janmapradīpam -janmapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria