Declension table of ?janmakīla

Deva

MasculineSingularDualPlural
Nominativejanmakīlaḥ janmakīlau janmakīlāḥ
Vocativejanmakīla janmakīlau janmakīlāḥ
Accusativejanmakīlam janmakīlau janmakīlān
Instrumentaljanmakīlena janmakīlābhyām janmakīlaiḥ janmakīlebhiḥ
Dativejanmakīlāya janmakīlābhyām janmakīlebhyaḥ
Ablativejanmakīlāt janmakīlābhyām janmakīlebhyaḥ
Genitivejanmakīlasya janmakīlayoḥ janmakīlānām
Locativejanmakīle janmakīlayoḥ janmakīleṣu

Compound janmakīla -

Adverb -janmakīlam -janmakīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria