Declension table of ?janmadā

Deva

FeminineSingularDualPlural
Nominativejanmadā janmade janmadāḥ
Vocativejanmade janmade janmadāḥ
Accusativejanmadām janmade janmadāḥ
Instrumentaljanmadayā janmadābhyām janmadābhiḥ
Dativejanmadāyai janmadābhyām janmadābhyaḥ
Ablativejanmadāyāḥ janmadābhyām janmadābhyaḥ
Genitivejanmadāyāḥ janmadayoḥ janmadānām
Locativejanmadāyām janmadayoḥ janmadāsu

Adverb -janmadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria