Declension table of ?janmāspada

Deva

NeuterSingularDualPlural
Nominativejanmāspadam janmāspade janmāspadāni
Vocativejanmāspada janmāspade janmāspadāni
Accusativejanmāspadam janmāspade janmāspadāni
Instrumentaljanmāspadena janmāspadābhyām janmāspadaiḥ
Dativejanmāspadāya janmāspadābhyām janmāspadebhyaḥ
Ablativejanmāspadāt janmāspadābhyām janmāspadebhyaḥ
Genitivejanmāspadasya janmāspadayoḥ janmāspadānām
Locativejanmāspade janmāspadayoḥ janmāspadeṣu

Compound janmāspada -

Adverb -janmāspadam -janmāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria