Declension table of ?janmāntarita

Deva

MasculineSingularDualPlural
Nominativejanmāntaritaḥ janmāntaritau janmāntaritāḥ
Vocativejanmāntarita janmāntaritau janmāntaritāḥ
Accusativejanmāntaritam janmāntaritau janmāntaritān
Instrumentaljanmāntaritena janmāntaritābhyām janmāntaritaiḥ janmāntaritebhiḥ
Dativejanmāntaritāya janmāntaritābhyām janmāntaritebhyaḥ
Ablativejanmāntaritāt janmāntaritābhyām janmāntaritebhyaḥ
Genitivejanmāntaritasya janmāntaritayoḥ janmāntaritānām
Locativejanmāntarite janmāntaritayoḥ janmāntariteṣu

Compound janmāntarita -

Adverb -janmāntaritam -janmāntaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria