Declension table of ?janmāndhā

Deva

FeminineSingularDualPlural
Nominativejanmāndhā janmāndhe janmāndhāḥ
Vocativejanmāndhe janmāndhe janmāndhāḥ
Accusativejanmāndhām janmāndhe janmāndhāḥ
Instrumentaljanmāndhayā janmāndhābhyām janmāndhābhiḥ
Dativejanmāndhāyai janmāndhābhyām janmāndhābhyaḥ
Ablativejanmāndhāyāḥ janmāndhābhyām janmāndhābhyaḥ
Genitivejanmāndhāyāḥ janmāndhayoḥ janmāndhānām
Locativejanmāndhāyām janmāndhayoḥ janmāndhāsu

Adverb -janmāndham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria