Declension table of ?janivatā

Deva

FeminineSingularDualPlural
Nominativejanivatā janivate janivatāḥ
Vocativejanivate janivate janivatāḥ
Accusativejanivatām janivate janivatāḥ
Instrumentaljanivatayā janivatābhyām janivatābhiḥ
Dativejanivatāyai janivatābhyām janivatābhyaḥ
Ablativejanivatāyāḥ janivatābhyām janivatābhyaḥ
Genitivejanivatāyāḥ janivatayoḥ janivatānām
Locativejanivatāyām janivatayoḥ janivatāsu

Adverb -janivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria