Declension table of ?janipaddhati

Deva

FeminineSingularDualPlural
Nominativejanipaddhatiḥ janipaddhatī janipaddhatayaḥ
Vocativejanipaddhate janipaddhatī janipaddhatayaḥ
Accusativejanipaddhatim janipaddhatī janipaddhatīḥ
Instrumentaljanipaddhatyā janipaddhatibhyām janipaddhatibhiḥ
Dativejanipaddhatyai janipaddhataye janipaddhatibhyām janipaddhatibhyaḥ
Ablativejanipaddhatyāḥ janipaddhateḥ janipaddhatibhyām janipaddhatibhyaḥ
Genitivejanipaddhatyāḥ janipaddhateḥ janipaddhatyoḥ janipaddhatīnām
Locativejanipaddhatyām janipaddhatau janipaddhatyoḥ janipaddhatiṣu

Compound janipaddhati -

Adverb -janipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria