Declension table of ?janikāma

Deva

MasculineSingularDualPlural
Nominativejanikāmaḥ janikāmau janikāmāḥ
Vocativejanikāma janikāmau janikāmāḥ
Accusativejanikāmam janikāmau janikāmān
Instrumentaljanikāmena janikāmābhyām janikāmaiḥ janikāmebhiḥ
Dativejanikāmāya janikāmābhyām janikāmebhyaḥ
Ablativejanikāmāt janikāmābhyām janikāmebhyaḥ
Genitivejanikāmasya janikāmayoḥ janikāmānām
Locativejanikāme janikāmayoḥ janikāmeṣu

Compound janikāma -

Adverb -janikāmam -janikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria