Declension table of ?janika

Deva

NeuterSingularDualPlural
Nominativejanikam janike janikāni
Vocativejanika janike janikāni
Accusativejanikam janike janikāni
Instrumentaljanikena janikābhyām janikaiḥ
Dativejanikāya janikābhyām janikebhyaḥ
Ablativejanikāt janikābhyām janikebhyaḥ
Genitivejanikasya janikayoḥ janikānām
Locativejanike janikayoḥ janikeṣu

Compound janika -

Adverb -janikam -janikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria