Declension table of janīya

Deva

MasculineSingularDualPlural
Nominativejanīyaḥ janīyau janīyāḥ
Vocativejanīya janīyau janīyāḥ
Accusativejanīyam janīyau janīyān
Instrumentaljanīyena janīyābhyām janīyaiḥ janīyebhiḥ
Dativejanīyāya janīyābhyām janīyebhyaḥ
Ablativejanīyāt janīyābhyām janīyebhyaḥ
Genitivejanīyasya janīyayoḥ janīyānām
Locativejanīye janīyayoḥ janīyeṣu

Compound janīya -

Adverb -janīyam -janīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria