Declension table of ?janavat

Deva

MasculineSingularDualPlural
Nominativejanavān janavantau janavantaḥ
Vocativejanavan janavantau janavantaḥ
Accusativejanavantam janavantau janavataḥ
Instrumentaljanavatā janavadbhyām janavadbhiḥ
Dativejanavate janavadbhyām janavadbhyaḥ
Ablativejanavataḥ janavadbhyām janavadbhyaḥ
Genitivejanavataḥ janavatoḥ janavatām
Locativejanavati janavatoḥ janavatsu

Compound janavat -

Adverb -janavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria