Declension table of ?janapadāyuta

Deva

MasculineSingularDualPlural
Nominativejanapadāyutaḥ janapadāyutau janapadāyutāḥ
Vocativejanapadāyuta janapadāyutau janapadāyutāḥ
Accusativejanapadāyutam janapadāyutau janapadāyutān
Instrumentaljanapadāyutena janapadāyutābhyām janapadāyutaiḥ janapadāyutebhiḥ
Dativejanapadāyutāya janapadāyutābhyām janapadāyutebhyaḥ
Ablativejanapadāyutāt janapadāyutābhyām janapadāyutebhyaḥ
Genitivejanapadāyutasya janapadāyutayoḥ janapadāyutānām
Locativejanapadāyute janapadāyutayoḥ janapadāyuteṣu

Compound janapadāyuta -

Adverb -janapadāyutam -janapadāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria