Declension table of ?janapadādhipa

Deva

MasculineSingularDualPlural
Nominativejanapadādhipaḥ janapadādhipau janapadādhipāḥ
Vocativejanapadādhipa janapadādhipau janapadādhipāḥ
Accusativejanapadādhipam janapadādhipau janapadādhipān
Instrumentaljanapadādhipena janapadādhipābhyām janapadādhipaiḥ janapadādhipebhiḥ
Dativejanapadādhipāya janapadādhipābhyām janapadādhipebhyaḥ
Ablativejanapadādhipāt janapadādhipābhyām janapadādhipebhyaḥ
Genitivejanapadādhipasya janapadādhipayoḥ janapadādhipānām
Locativejanapadādhipe janapadādhipayoḥ janapadādhipeṣu

Compound janapadādhipa -

Adverb -janapadādhipam -janapadādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria