Declension table of ?janadeva

Deva

MasculineSingularDualPlural
Nominativejanadevaḥ janadevau janadevāḥ
Vocativejanadeva janadevau janadevāḥ
Accusativejanadevam janadevau janadevān
Instrumentaljanadevena janadevābhyām janadevaiḥ janadevebhiḥ
Dativejanadevāya janadevābhyām janadevebhyaḥ
Ablativejanadevāt janadevābhyām janadevebhyaḥ
Genitivejanadevasya janadevayoḥ janadevānām
Locativejanadeve janadevayoḥ janadeveṣu

Compound janadeva -

Adverb -janadevam -janadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria