Declension table of ?janāyana

Deva

NeuterSingularDualPlural
Nominativejanāyanam janāyane janāyanāni
Vocativejanāyana janāyane janāyanāni
Accusativejanāyanam janāyane janāyanāni
Instrumentaljanāyanena janāyanābhyām janāyanaiḥ
Dativejanāyanāya janāyanābhyām janāyanebhyaḥ
Ablativejanāyanāt janāyanābhyām janāyanebhyaḥ
Genitivejanāyanasya janāyanayoḥ janāyanānām
Locativejanāyane janāyanayoḥ janāyaneṣu

Compound janāyana -

Adverb -janāyanam -janāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria