Declension table of ?jambūla

Deva

MasculineSingularDualPlural
Nominativejambūlaḥ jambūlau jambūlāḥ
Vocativejambūla jambūlau jambūlāḥ
Accusativejambūlam jambūlau jambūlān
Instrumentaljambūlena jambūlābhyām jambūlaiḥ jambūlebhiḥ
Dativejambūlāya jambūlābhyām jambūlebhyaḥ
Ablativejambūlāt jambūlābhyām jambūlebhyaḥ
Genitivejambūlasya jambūlayoḥ jambūlānām
Locativejambūle jambūlayoḥ jambūleṣu

Compound jambūla -

Adverb -jambūlam -jambūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria