Declension table of ?jambūkhaṇḍa

Deva

NeuterSingularDualPlural
Nominativejambūkhaṇḍam jambūkhaṇḍe jambūkhaṇḍāni
Vocativejambūkhaṇḍa jambūkhaṇḍe jambūkhaṇḍāni
Accusativejambūkhaṇḍam jambūkhaṇḍe jambūkhaṇḍāni
Instrumentaljambūkhaṇḍena jambūkhaṇḍābhyām jambūkhaṇḍaiḥ
Dativejambūkhaṇḍāya jambūkhaṇḍābhyām jambūkhaṇḍebhyaḥ
Ablativejambūkhaṇḍāt jambūkhaṇḍābhyām jambūkhaṇḍebhyaḥ
Genitivejambūkhaṇḍasya jambūkhaṇḍayoḥ jambūkhaṇḍānām
Locativejambūkhaṇḍe jambūkhaṇḍayoḥ jambūkhaṇḍeṣu

Compound jambūkhaṇḍa -

Adverb -jambūkhaṇḍam -jambūkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria