Declension table of ?jambūkhaṇḍa

Deva

MasculineSingularDualPlural
Nominativejambūkhaṇḍaḥ jambūkhaṇḍau jambūkhaṇḍāḥ
Vocativejambūkhaṇḍa jambūkhaṇḍau jambūkhaṇḍāḥ
Accusativejambūkhaṇḍam jambūkhaṇḍau jambūkhaṇḍān
Instrumentaljambūkhaṇḍena jambūkhaṇḍābhyām jambūkhaṇḍaiḥ jambūkhaṇḍebhiḥ
Dativejambūkhaṇḍāya jambūkhaṇḍābhyām jambūkhaṇḍebhyaḥ
Ablativejambūkhaṇḍāt jambūkhaṇḍābhyām jambūkhaṇḍebhyaḥ
Genitivejambūkhaṇḍasya jambūkhaṇḍayoḥ jambūkhaṇḍānām
Locativejambūkhaṇḍe jambūkhaṇḍayoḥ jambūkhaṇḍeṣu

Compound jambūkhaṇḍa -

Adverb -jambūkhaṇḍam -jambūkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria