Declension table of ?jalūkā

Deva

FeminineSingularDualPlural
Nominativejalūkā jalūke jalūkāḥ
Vocativejalūke jalūke jalūkāḥ
Accusativejalūkām jalūke jalūkāḥ
Instrumentaljalūkayā jalūkābhyām jalūkābhiḥ
Dativejalūkāyai jalūkābhyām jalūkābhyaḥ
Ablativejalūkāyāḥ jalūkābhyām jalūkābhyaḥ
Genitivejalūkāyāḥ jalūkayoḥ jalūkānām
Locativejalūkāyām jalūkayoḥ jalūkāsu

Adverb -jalūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria